A 338-6 Anantavratakathā

Manuscript culture infobox

Filmed in: A 338/6
Title: Anantavratakathā
Dimensions: 33 x 10 cm x 8 folios
Material: paper?
Condition: damaged
Scripts: Devanagari
Languages: Sanskrit
Subjects: Karmakāṇḍa (vaidika, āgamika, tāntrika etc.)
Date:
Acc No.: NAK 5/5684
Remarks:

Reel No. A 338/6

Inventory No. 10002

Title Anatavratopākhyāna

Remarks assigned to the Bhaviṣyottarapurāṇa

Author Vyāsa

Subject Katha

Language Sanskrit

Manuscript Details

Script Devanagari

Material paper

State complete

Size 13.0 x 4.0 (33.0 x 10.0) cm

Binding Hole

Folios 8

Lines per Folio 9

Foliation figures in the left-hand margin of the verso

Scribe Gopiramaṇa Kusura

Date of Copying NS 967

Place of Deposit NAK

Accession No. 5/5684

Manuscript Features

Excerpts

Beginning

oṃ namaḥ śrīanaṃtāya ||    ||

ādau praṇamya bhūteśāṃ cakriṇaṃ ca pitāmahaṃ ||
tato vakṣyāmyanaṃ tasya vratopākhyānam uttamaṃ ||

dvārakāyā mahāsthāne purārat namaye śubhe ||
vaidūryādi kṛtaiḥ staṃbhai (!) bhavākṣair mauttikaiḥ kṛte ||

vicitratoraṇādayaiś ca ketubhiḥ kiṃkiṇī khaiḥ ||
vividhaiḥ saudhasaṃkīrṇair jvaladbhiḥ parimaṇḍitaiḥ || (fol. 1v1–2)

End

vrataśvaritvā kauḍinyaḥ śīlayāsaha pāṇḍava ||
dhanadhānyādi saṃpanno bhuktvā bhogān yathepsitān ||
aṃtye jagāma svasthānaṃ nakṣatro bhūn punarvasuḥ ||
kalpasthāyī ca saṃjāto dṛśyate cāpi cojjvalaḥ ||
anaṃtavratadharmeṇa samyak cīrṇena pāṇḍava ||
etat te kathitaṃ pārtha vratāmām uttamaṃ vratam ||
yat kṛtvā sarvapāpebhyo mucyate nātra saṃśayaḥ ||
śṛṇvaṃti ye ca satataṃ vācyamān aya (!) narāḥ ||
sarvapāpavinirmuktās te yāṃti paramāṃ gatim || (fol. 8r7–9v1?)

Colophon

iti śrībhaviṣyottarapurāṇe śrīkṛṣṇayudhiṣṭhira samvāde śrīmadanaṃtavratopākhyānaṃ saṃpūrṇam || śubham astu || śrīmad anaṃtapritur astu ||    ||    ||
gate nepālābde turagarasaraṃ dhnai (!) viracite sitemāsy āṣāḍhe dina maṇija vāre dvaya tithau || bhagarkṣe śrīgopīramaṇa kusurosau vratakathām anantākhyā sthāmitra yugaravige cākhila dimām ||    ||

Microfilm Details

Reel No. A 338/6

Date of Filming

Exposures

Used Copy Kathmandu

Type of Film positive

Remarks

Catalogued by JU/MS

Date 17-07-2003