A 338-6 Anantavratakathā
Manuscript culture infobox
Filmed in: A 338/6
Title: Anantavratakathā
Dimensions: 33 x 10 cm x 8 folios
Material: paper?
Condition: damaged
Scripts: Devanagari
Languages: Sanskrit
Subjects: Karmakāṇḍa (vaidika, āgamika, tāntrika etc.)
Date:
Acc No.: NAK 5/5684
Remarks:
Reel No. A 338/6
Inventory No. 10002
Title Anatavratopākhyāna
Remarks assigned to the Bhaviṣyottarapurāṇa
Author Vyāsa
Subject Katha
Language Sanskrit
Manuscript Details
Script Devanagari
Material paper
State complete
Size 13.0 x 4.0 (33.0 x 10.0) cm
Binding Hole
Folios 8
Lines per Folio 9
Foliation figures in the left-hand margin of the verso
Scribe Gopiramaṇa Kusura
Date of Copying NS 967
Place of Deposit NAK
Accession No. 5/5684
Manuscript Features
Excerpts
Beginning
oṃ namaḥ śrīanaṃtāya || ||
ādau praṇamya bhūteśāṃ cakriṇaṃ ca pitāmahaṃ ||
tato vakṣyāmyanaṃ tasya vratopākhyānam uttamaṃ ||
dvārakāyā mahāsthāne purārat namaye śubhe ||
vaidūryādi kṛtaiḥ staṃbhai (!) bhavākṣair mauttikaiḥ kṛte ||
vicitratoraṇādayaiś ca ketubhiḥ kiṃkiṇī khaiḥ ||
vividhaiḥ saudhasaṃkīrṇair jvaladbhiḥ parimaṇḍitaiḥ || (fol. 1v1–2)
End
vrataśvaritvā kauḍinyaḥ śīlayāsaha pāṇḍava ||
dhanadhānyādi saṃpanno bhuktvā bhogān yathepsitān ||
aṃtye jagāma svasthānaṃ nakṣatro bhūn punarvasuḥ ||
kalpasthāyī ca saṃjāto dṛśyate cāpi cojjvalaḥ ||
anaṃtavratadharmeṇa samyak cīrṇena pāṇḍava ||
etat te kathitaṃ pārtha vratāmām uttamaṃ vratam ||
yat kṛtvā sarvapāpebhyo mucyate nātra saṃśayaḥ ||
śṛṇvaṃti ye ca satataṃ vācyamān aya (!) narāḥ ||
sarvapāpavinirmuktās te yāṃti paramāṃ gatim || (fol. 8r7–9v1?)
Colophon
iti śrībhaviṣyottarapurāṇe śrīkṛṣṇayudhiṣṭhira samvāde śrīmadanaṃtavratopākhyānaṃ saṃpūrṇam || śubham astu || śrīmad anaṃtapritur astu || || ||
gate nepālābde turagarasaraṃ dhnai (!) viracite sitemāsy āṣāḍhe dina maṇija vāre dvaya tithau || bhagarkṣe śrīgopīramaṇa kusurosau vratakathām anantākhyā sthāmitra yugaravige cākhila dimām || ||
Microfilm Details
Reel No. A 338/6
Date of Filming
Exposures
Used Copy Kathmandu
Type of Film positive
Remarks
Catalogued by JU/MS
Date 17-07-2003